33

śrī-rudra uvāca
jitaṁ ta ātma-vid-varya-
svastaye svastir astu me
bhavatārādhasā rāddhaṁ
sarvasmā ātmane namaḥ

34

namaḥ paṅkaja-nābhāya
bhūta-sūkṣmendriyātmane
vāsudevāya śāntāya
kūṭa-sthāya sva-rociṣe

35

saṅkarṣaṇāya sūkṣmāya
durantāyāntakāya ca
namo viśva-prabodhāya
pradyumnāyāntar-ātmane

36

namo namo ’niruddhāya
hṛṣīkeśendriyātmane
namaḥ paramahaṁsāya
pūrṇāya nibhṛtātmane

37

svargāpavarga-dvārāya
nityaṁ śuci-ṣade namaḥ
namo hiraṇya-vīryāya
cātur-hotrāya tantave

38

nama ūrja iṣe trayyāḥ
pataye yajña-retase
tṛpti-dāya ca jīvānāṁ
namaḥ sarva-rasātmane

39

sarva-sattvātma-dehāya
viśeṣāya sthavīyase
namas trailokya-pālāya
saha ojo-balāya ca

40

artha-liṅgāya nabhase
namo ’ntar-bahir-ātmane
namaḥ puṇyāya lokāya
amuṣmai bhūri-varcase

41

pravṛttāya nivṛttāya
pitṛ-devāya karmaṇe
namo ’dharma-vipākāya
mṛtyave duḥkha-dāya ca

42

namas ta āśiṣām īśa
manave kāraṇātmane
namo dharmāya bṛhate
kṛṣṇāyākuṇṭha-medhase
puruṣāya purāṇāya
sāṅkhya-yogeśvarāya ca

43

śakti-traya-sametāya
mīḍhuṣe ’haṅkṛtātmane
ceta-ākūti-rūpāya
namo vāco vibhūtaye

44

darśanaṁ no didṛkṣūṇāṁ
dehi bhāgavatārcitam
rūpaṁ priyatamaṁ svānāṁ
sarvendriya-guṇāñjanam

45-46

snigdha-prāvṛḍ-ghana-śyāmaṁ
sarva-saundarya-saṅgraham
cārv-āyata-catur-bāhu
sujāta-rucirānanam

padma-kośa-palāśākṣaṁ
sundara-bhru sunāsikam
sudvijaṁ sukapolāsyaṁ
sama-karṇa-vibhūṣaṇam

47-48

prīti-prahasitāpāṅgam
alakai rūpa-śobhitam
lasat-paṅkaja-kiñjalka-
dukūlaṁ mṛṣṭa-kuṇḍalam

sphurat-kirīṭa-valaya-
hāra-nūpura-mekhalam
śaṅkha-cakra-gadā-padma-
mālā-maṇy-uttamarddhimat

49

siṁha-skandha-tviṣo bibhrat
saubhaga-grīva-kaustubham
śriyānapāyinyā kṣipta-
nikaṣāśmorasollasat

50

pūra-recaka-saṁvigna-
vali-valgu-dalodaram
pratisaṅkrāmayad viśvaṁ
nābhyāvarta-gabhīrayā

51

śyāma-śroṇy-adhi-rociṣṇu-
dukūla-svarṇa-mekhalam
sama-cārv-aṅghri-jaṅghoru-
nimna-jānu-sudarśanam

52

padā śarat-padma-palāśa-rociṣā
nakha-dyubhir no ’ntar-aghaṁ vidhunvatā
pradarśaya svīyam apāsta-sādhvasaṁ
padaṁ guro mārga-gurus tamo-juṣām

53

etad rūpam anudhyeyam
ātma-śuddhim abhīpsatām
yad-bhakti-yogo ’bhayadaḥ
sva-dharmam anutiṣṭhatām

54

bhavān bhaktimatā labhyo
durlabhaḥ sarva-dehinām
svārājyasyāpy abhimata
ekāntenātma-vid-gatiḥ

55

taṁ durārādhyam ārādhya
satām api durāpayā
ekānta-bhaktyā ko vāñchet
pāda-mūlaṁ vinā bahiḥ

56

yatra nirviṣṭam araṇaṁ
kṛtānto nābhimanyate
viśvaṁ vidhvaṁsayan vīrya-
śaurya-visphūrjita-bhruvā

57

kṣaṇārdhenāpi tulaye
na svargaṁ nāpunar-bhavam
bhagavat-saṅgi-saṅgasya
martyānāṁ kim utāśiṣaḥ

58

athānaghāṅghres tava kīrti-tīrthayor
antar-bahiḥ-snāna-vidhūta-pāpmanām
bhūteṣv anukrośa-susattva-śīlināṁ
syāt saṅgamo ’nugraha eṣa nas tava

59

na yasya cittaṁ bahir-artha-vibhramaṁ
tamo-guhāyāṁ ca viśuddham āviśat
yad-bhakti-yogānugṛhītam añjasā
munir vicaṣṭe nanu tatra te gatim

60

yatredaṁ vyajyate viśvaṁ
viśvasminn avabhāti yat
tat tvaṁ brahma paraṁ jyotir
ākāśam iva vistṛtam

61

yo māyayedaṁ puru-rūpayāsṛjad
bibharti bhūyaḥ kṣapayaty avikriyaḥ
yad-bheda-buddhiḥ sad ivātma-duḥsthayā
tvam ātma-tantraṁ bhagavan pratīmahi

62

kriyā-kalāpair idam eva yoginaḥ
śraddhānvitāḥ sādhu yajanti siddhaye
bhūtendriyāntaḥ-karaṇopalakṣitaṁ
vede ca tantre ca ta eva kovidāḥ

63

tvam eka ādyaḥ puruṣaḥ supta-śaktis
tayā rajaḥ-sattva-tamo vibhidyate
mahān ahaṁ khaṁ marud agni-vār-dharāḥ
surarṣayo bhūta-gaṇā idaṁ yataḥ

64

sṛṣṭaṁ sva-śaktyedam anupraviṣṭaś
catur-vidhaṁ puram ātmāṁśakena
atho vidus taṁ puruṣaṁ santam antar
bhuṅkte hṛṣīkair madhu sāra-ghaṁ yaḥ

65

sa eṣa lokān aticaṇḍa-vego
vikarṣasi tvaṁ khalu kāla-yānaḥ
bhūtāni bhūtair anumeya-tattvo
ghanāvalīr vāyur ivāviṣahyaḥ

66

pramattam uccair iti kṛtya-cintayā
pravṛddha-lobhaṁ viṣayeṣu lālasam
tvam apramattaḥ sahasābhipadyase
kṣul-lelihāno ’hir ivākhum antakaḥ

67

kas tvat-padābjaṁ vijahāti paṇḍito
yas te ’vamāna-vyayamāna-ketanaḥ
viśaṅkayāsmad-gurur arcati sma yad
vinopapattiṁ manavaś caturdaśa

68

atha tvam asi no brahman
paramātman vipaścitām
viśvaṁ rudra-bhaya-dhvastam
akutaścid-bhayā gatiḥ

Leave a Reply

Your email address will not be published. Required fields are marked *